| Singular | Dual | Plural |
| Nominative |
तृतीयसवनम्
tṛtīyasavanam
|
तृतीयसवने
tṛtīyasavane
|
तृतीयसवनानि
tṛtīyasavanāni
|
| Vocative |
तृतीयसवन
tṛtīyasavana
|
तृतीयसवने
tṛtīyasavane
|
तृतीयसवनानि
tṛtīyasavanāni
|
| Accusative |
तृतीयसवनम्
tṛtīyasavanam
|
तृतीयसवने
tṛtīyasavane
|
तृतीयसवनानि
tṛtīyasavanāni
|
| Instrumental |
तृतीयसवनेन
tṛtīyasavanena
|
तृतीयसवनाभ्याम्
tṛtīyasavanābhyām
|
तृतीयसवनैः
tṛtīyasavanaiḥ
|
| Dative |
तृतीयसवनाय
tṛtīyasavanāya
|
तृतीयसवनाभ्याम्
tṛtīyasavanābhyām
|
तृतीयसवनेभ्यः
tṛtīyasavanebhyaḥ
|
| Ablative |
तृतीयसवनात्
tṛtīyasavanāt
|
तृतीयसवनाभ्याम्
tṛtīyasavanābhyām
|
तृतीयसवनेभ्यः
tṛtīyasavanebhyaḥ
|
| Genitive |
तृतीयसवनस्य
tṛtīyasavanasya
|
तृतीयसवनयोः
tṛtīyasavanayoḥ
|
तृतीयसवनानाम्
tṛtīyasavanānām
|
| Locative |
तृतीयसवने
tṛtīyasavane
|
तृतीयसवनयोः
tṛtīyasavanayoḥ
|
तृतीयसवनेषु
tṛtīyasavaneṣu
|