| Singular | Dual | Plural |
| Nominative |
तृतीयांशम्
tṛtīyāṁśam
|
तृतीयांशे
tṛtīyāṁśe
|
तृतीयांशानि
tṛtīyāṁśāni
|
| Vocative |
तृतीयांश
tṛtīyāṁśa
|
तृतीयांशे
tṛtīyāṁśe
|
तृतीयांशानि
tṛtīyāṁśāni
|
| Accusative |
तृतीयांशम्
tṛtīyāṁśam
|
तृतीयांशे
tṛtīyāṁśe
|
तृतीयांशानि
tṛtīyāṁśāni
|
| Instrumental |
तृतीयांशेन
tṛtīyāṁśena
|
तृतीयांशाभ्याम्
tṛtīyāṁśābhyām
|
तृतीयांशैः
tṛtīyāṁśaiḥ
|
| Dative |
तृतीयांशाय
tṛtīyāṁśāya
|
तृतीयांशाभ्याम्
tṛtīyāṁśābhyām
|
तृतीयांशेभ्यः
tṛtīyāṁśebhyaḥ
|
| Ablative |
तृतीयांशात्
tṛtīyāṁśāt
|
तृतीयांशाभ्याम्
tṛtīyāṁśābhyām
|
तृतीयांशेभ्यः
tṛtīyāṁśebhyaḥ
|
| Genitive |
तृतीयांशस्य
tṛtīyāṁśasya
|
तृतीयांशयोः
tṛtīyāṁśayoḥ
|
तृतीयांशानाम्
tṛtīyāṁśānām
|
| Locative |
तृतीयांशे
tṛtīyāṁśe
|
तृतीयांशयोः
tṛtīyāṁśayoḥ
|
तृतीयांशेषु
tṛtīyāṁśeṣu
|