Sanskrit tools

Sanskrit declension


Declension of तृतीयक tṛtīyaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तृतीयकम् tṛtīyakam
तृतीयके tṛtīyake
तृतीयकानि tṛtīyakāni
Vocative तृतीयक tṛtīyaka
तृतीयके tṛtīyake
तृतीयकानि tṛtīyakāni
Accusative तृतीयकम् tṛtīyakam
तृतीयके tṛtīyake
तृतीयकानि tṛtīyakāni
Instrumental तृतीयकेन tṛtīyakena
तृतीयकाभ्याम् tṛtīyakābhyām
तृतीयकैः tṛtīyakaiḥ
Dative तृतीयकाय tṛtīyakāya
तृतीयकाभ्याम् tṛtīyakābhyām
तृतीयकेभ्यः tṛtīyakebhyaḥ
Ablative तृतीयकात् tṛtīyakāt
तृतीयकाभ्याम् tṛtīyakābhyām
तृतीयकेभ्यः tṛtīyakebhyaḥ
Genitive तृतीयकस्य tṛtīyakasya
तृतीयकयोः tṛtīyakayoḥ
तृतीयकानाम् tṛtīyakānām
Locative तृतीयके tṛtīyake
तृतीयकयोः tṛtīyakayoḥ
तृतीयकेषु tṛtīyakeṣu