| Singular | Dual | Plural | |
| Nominative |
तृतीयी
tṛtīyī |
तृतीयिनौ
tṛtīyinau |
तृतीयिनः
tṛtīyinaḥ |
| Vocative |
तृतीयिन्
tṛtīyin |
तृतीयिनौ
tṛtīyinau |
तृतीयिनः
tṛtīyinaḥ |
| Accusative |
तृतीयिनम्
tṛtīyinam |
तृतीयिनौ
tṛtīyinau |
तृतीयिनः
tṛtīyinaḥ |
| Instrumental |
तृतीयिना
tṛtīyinā |
तृतीयिभ्याम्
tṛtīyibhyām |
तृतीयिभिः
tṛtīyibhiḥ |
| Dative |
तृतीयिने
tṛtīyine |
तृतीयिभ्याम्
tṛtīyibhyām |
तृतीयिभ्यः
tṛtīyibhyaḥ |
| Ablative |
तृतीयिनः
tṛtīyinaḥ |
तृतीयिभ्याम्
tṛtīyibhyām |
तृतीयिभ्यः
tṛtīyibhyaḥ |
| Genitive |
तृतीयिनः
tṛtīyinaḥ |
तृतीयिनोः
tṛtīyinoḥ |
तृतीयिनाम्
tṛtīyinām |
| Locative |
तृतीयिनि
tṛtīyini |
तृतीयिनोः
tṛtīyinoḥ |
तृतीयिषु
tṛtīyiṣu |