Sanskrit tools

Sanskrit declension


Declension of तृप tṛpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तृपम् tṛpam
तृपे tṛpe
तृपाणि tṛpāṇi
Vocative तृप tṛpa
तृपे tṛpe
तृपाणि tṛpāṇi
Accusative तृपम् tṛpam
तृपे tṛpe
तृपाणि tṛpāṇi
Instrumental तृपेण tṛpeṇa
तृपाभ्याम् tṛpābhyām
तृपैः tṛpaiḥ
Dative तृपाय tṛpāya
तृपाभ्याम् tṛpābhyām
तृपेभ्यः tṛpebhyaḥ
Ablative तृपात् tṛpāt
तृपाभ्याम् tṛpābhyām
तृपेभ्यः tṛpebhyaḥ
Genitive तृपस्य tṛpasya
तृपयोः tṛpayoḥ
तृपाणाम् tṛpāṇām
Locative तृपे tṛpe
तृपयोः tṛpayoḥ
तृपेषु tṛpeṣu