| Singular | Dual | Plural |
Nominative |
अक्षीयमाणः
akṣīyamāṇaḥ
|
अक्षीयमाणौ
akṣīyamāṇau
|
अक्षीयमाणाः
akṣīyamāṇāḥ
|
Vocative |
अक्षीयमाण
akṣīyamāṇa
|
अक्षीयमाणौ
akṣīyamāṇau
|
अक्षीयमाणाः
akṣīyamāṇāḥ
|
Accusative |
अक्षीयमाणम्
akṣīyamāṇam
|
अक्षीयमाणौ
akṣīyamāṇau
|
अक्षीयमाणान्
akṣīyamāṇān
|
Instrumental |
अक्षीयमाणेन
akṣīyamāṇena
|
अक्षीयमाणाभ्याम्
akṣīyamāṇābhyām
|
अक्षीयमाणैः
akṣīyamāṇaiḥ
|
Dative |
अक्षीयमाणाय
akṣīyamāṇāya
|
अक्षीयमाणाभ्याम्
akṣīyamāṇābhyām
|
अक्षीयमाणेभ्यः
akṣīyamāṇebhyaḥ
|
Ablative |
अक्षीयमाणात्
akṣīyamāṇāt
|
अक्षीयमाणाभ्याम्
akṣīyamāṇābhyām
|
अक्षीयमाणेभ्यः
akṣīyamāṇebhyaḥ
|
Genitive |
अक्षीयमाणस्य
akṣīyamāṇasya
|
अक्षीयमाणयोः
akṣīyamāṇayoḥ
|
अक्षीयमाणानाम्
akṣīyamāṇānām
|
Locative |
अक्षीयमाणे
akṣīyamāṇe
|
अक्षीयमाणयोः
akṣīyamāṇayoḥ
|
अक्षीयमाणेषु
akṣīyamāṇeṣu
|