Sanskrit tools

Sanskrit declension


Declension of अक्षीयमाण akṣīyamāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षीयमाणम् akṣīyamāṇam
अक्षीयमाणे akṣīyamāṇe
अक्षीयमाणानि akṣīyamāṇāni
Vocative अक्षीयमाण akṣīyamāṇa
अक्षीयमाणे akṣīyamāṇe
अक्षीयमाणानि akṣīyamāṇāni
Accusative अक्षीयमाणम् akṣīyamāṇam
अक्षीयमाणे akṣīyamāṇe
अक्षीयमाणानि akṣīyamāṇāni
Instrumental अक्षीयमाणेन akṣīyamāṇena
अक्षीयमाणाभ्याम् akṣīyamāṇābhyām
अक्षीयमाणैः akṣīyamāṇaiḥ
Dative अक्षीयमाणाय akṣīyamāṇāya
अक्षीयमाणाभ्याम् akṣīyamāṇābhyām
अक्षीयमाणेभ्यः akṣīyamāṇebhyaḥ
Ablative अक्षीयमाणात् akṣīyamāṇāt
अक्षीयमाणाभ्याम् akṣīyamāṇābhyām
अक्षीयमाणेभ्यः akṣīyamāṇebhyaḥ
Genitive अक्षीयमाणस्य akṣīyamāṇasya
अक्षीयमाणयोः akṣīyamāṇayoḥ
अक्षीयमाणानाम् akṣīyamāṇānām
Locative अक्षीयमाणे akṣīyamāṇe
अक्षीयमाणयोः akṣīyamāṇayoḥ
अक्षीयमाणेषु akṣīyamāṇeṣu