Sanskrit tools

Sanskrit declension


Declension of त्रिकण्टक trikaṇṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिकण्टकः trikaṇṭakaḥ
त्रिकण्टकौ trikaṇṭakau
त्रिकण्टकाः trikaṇṭakāḥ
Vocative त्रिकण्टक trikaṇṭaka
त्रिकण्टकौ trikaṇṭakau
त्रिकण्टकाः trikaṇṭakāḥ
Accusative त्रिकण्टकम् trikaṇṭakam
त्रिकण्टकौ trikaṇṭakau
त्रिकण्टकान् trikaṇṭakān
Instrumental त्रिकण्टकेन trikaṇṭakena
त्रिकण्टकाभ्याम् trikaṇṭakābhyām
त्रिकण्टकैः trikaṇṭakaiḥ
Dative त्रिकण्टकाय trikaṇṭakāya
त्रिकण्टकाभ्याम् trikaṇṭakābhyām
त्रिकण्टकेभ्यः trikaṇṭakebhyaḥ
Ablative त्रिकण्टकात् trikaṇṭakāt
त्रिकण्टकाभ्याम् trikaṇṭakābhyām
त्रिकण्टकेभ्यः trikaṇṭakebhyaḥ
Genitive त्रिकण्टकस्य trikaṇṭakasya
त्रिकण्टकयोः trikaṇṭakayoḥ
त्रिकण्टकानाम् trikaṇṭakānām
Locative त्रिकण्टके trikaṇṭake
त्रिकण्टकयोः trikaṇṭakayoḥ
त्रिकण्टकेषु trikaṇṭakeṣu