| Singular | Dual | Plural |
Nominative |
त्रिकपालम्
trikapālam
|
त्रिकपाले
trikapāle
|
त्रिकपालानि
trikapālāni
|
Vocative |
त्रिकपाल
trikapāla
|
त्रिकपाले
trikapāle
|
त्रिकपालानि
trikapālāni
|
Accusative |
त्रिकपालम्
trikapālam
|
त्रिकपाले
trikapāle
|
त्रिकपालानि
trikapālāni
|
Instrumental |
त्रिकपालेन
trikapālena
|
त्रिकपालाभ्याम्
trikapālābhyām
|
त्रिकपालैः
trikapālaiḥ
|
Dative |
त्रिकपालाय
trikapālāya
|
त्रिकपालाभ्याम्
trikapālābhyām
|
त्रिकपालेभ्यः
trikapālebhyaḥ
|
Ablative |
त्रिकपालात्
trikapālāt
|
त्रिकपालाभ्याम्
trikapālābhyām
|
त्रिकपालेभ्यः
trikapālebhyaḥ
|
Genitive |
त्रिकपालस्य
trikapālasya
|
त्रिकपालयोः
trikapālayoḥ
|
त्रिकपालानाम्
trikapālānām
|
Locative |
त्रिकपाले
trikapāle
|
त्रिकपालयोः
trikapālayoḥ
|
त्रिकपालेषु
trikapāleṣu
|