Sanskrit tools

Sanskrit declension


Declension of त्रिकलिङ्ग trikaliṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिकलिङ्गः trikaliṅgaḥ
त्रिकलिङ्गौ trikaliṅgau
त्रिकलिङ्गाः trikaliṅgāḥ
Vocative त्रिकलिङ्ग trikaliṅga
त्रिकलिङ्गौ trikaliṅgau
त्रिकलिङ्गाः trikaliṅgāḥ
Accusative त्रिकलिङ्गम् trikaliṅgam
त्रिकलिङ्गौ trikaliṅgau
त्रिकलिङ्गान् trikaliṅgān
Instrumental त्रिकलिङ्गेन trikaliṅgena
त्रिकलिङ्गाभ्याम् trikaliṅgābhyām
त्रिकलिङ्गैः trikaliṅgaiḥ
Dative त्रिकलिङ्गाय trikaliṅgāya
त्रिकलिङ्गाभ्याम् trikaliṅgābhyām
त्रिकलिङ्गेभ्यः trikaliṅgebhyaḥ
Ablative त्रिकलिङ्गात् trikaliṅgāt
त्रिकलिङ्गाभ्याम् trikaliṅgābhyām
त्रिकलिङ्गेभ्यः trikaliṅgebhyaḥ
Genitive त्रिकलिङ्गस्य trikaliṅgasya
त्रिकलिङ्गयोः trikaliṅgayoḥ
त्रिकलिङ्गानाम् trikaliṅgānām
Locative त्रिकलिङ्गे trikaliṅge
त्रिकलिङ्गयोः trikaliṅgayoḥ
त्रिकलिङ्गेषु trikaliṅgeṣu