Sanskrit tools

Sanskrit declension


Declension of त्रिकाण्डा trikāṇḍā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिकाण्डा trikāṇḍā
त्रिकाण्डे trikāṇḍe
त्रिकाण्डाः trikāṇḍāḥ
Vocative त्रिकाण्डे trikāṇḍe
त्रिकाण्डे trikāṇḍe
त्रिकाण्डाः trikāṇḍāḥ
Accusative त्रिकाण्डाम् trikāṇḍām
त्रिकाण्डे trikāṇḍe
त्रिकाण्डाः trikāṇḍāḥ
Instrumental त्रिकाण्डया trikāṇḍayā
त्रिकाण्डाभ्याम् trikāṇḍābhyām
त्रिकाण्डाभिः trikāṇḍābhiḥ
Dative त्रिकाण्डायै trikāṇḍāyai
त्रिकाण्डाभ्याम् trikāṇḍābhyām
त्रिकाण्डाभ्यः trikāṇḍābhyaḥ
Ablative त्रिकाण्डायाः trikāṇḍāyāḥ
त्रिकाण्डाभ्याम् trikāṇḍābhyām
त्रिकाण्डाभ्यः trikāṇḍābhyaḥ
Genitive त्रिकाण्डायाः trikāṇḍāyāḥ
त्रिकाण्डयोः trikāṇḍayoḥ
त्रिकाण्डानाम् trikāṇḍānām
Locative त्रिकाण्डायाम् trikāṇḍāyām
त्रिकाण्डयोः trikāṇḍayoḥ
त्रिकाण्डासु trikāṇḍāsu