Sanskrit tools

Sanskrit declension


Declension of त्रिकार्षिक trikārṣika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिकार्षिकम् trikārṣikam
त्रिकार्षिके trikārṣike
त्रिकार्षिकाणि trikārṣikāṇi
Vocative त्रिकार्षिक trikārṣika
त्रिकार्षिके trikārṣike
त्रिकार्षिकाणि trikārṣikāṇi
Accusative त्रिकार्षिकम् trikārṣikam
त्रिकार्षिके trikārṣike
त्रिकार्षिकाणि trikārṣikāṇi
Instrumental त्रिकार्षिकेण trikārṣikeṇa
त्रिकार्षिकाभ्याम् trikārṣikābhyām
त्रिकार्षिकैः trikārṣikaiḥ
Dative त्रिकार्षिकाय trikārṣikāya
त्रिकार्षिकाभ्याम् trikārṣikābhyām
त्रिकार्षिकेभ्यः trikārṣikebhyaḥ
Ablative त्रिकार्षिकात् trikārṣikāt
त्रिकार्षिकाभ्याम् trikārṣikābhyām
त्रिकार्षिकेभ्यः trikārṣikebhyaḥ
Genitive त्रिकार्षिकस्य trikārṣikasya
त्रिकार्षिकयोः trikārṣikayoḥ
त्रिकार्षिकाणाम् trikārṣikāṇām
Locative त्रिकार्षिके trikārṣike
त्रिकार्षिकयोः trikārṣikayoḥ
त्रिकार्षिकेषु trikārṣikeṣu