Sanskrit tools

Sanskrit declension


Declension of त्रिकालज्ञ trikālajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिकालज्ञः trikālajñaḥ
त्रिकालज्ञौ trikālajñau
त्रिकालज्ञाः trikālajñāḥ
Vocative त्रिकालज्ञ trikālajña
त्रिकालज्ञौ trikālajñau
त्रिकालज्ञाः trikālajñāḥ
Accusative त्रिकालज्ञम् trikālajñam
त्रिकालज्ञौ trikālajñau
त्रिकालज्ञान् trikālajñān
Instrumental त्रिकालज्ञेन trikālajñena
त्रिकालज्ञाभ्याम् trikālajñābhyām
त्रिकालज्ञैः trikālajñaiḥ
Dative त्रिकालज्ञाय trikālajñāya
त्रिकालज्ञाभ्याम् trikālajñābhyām
त्रिकालज्ञेभ्यः trikālajñebhyaḥ
Ablative त्रिकालज्ञात् trikālajñāt
त्रिकालज्ञाभ्याम् trikālajñābhyām
त्रिकालज्ञेभ्यः trikālajñebhyaḥ
Genitive त्रिकालज्ञस्य trikālajñasya
त्रिकालज्ञयोः trikālajñayoḥ
त्रिकालज्ञानाम् trikālajñānām
Locative त्रिकालज्ञे trikālajñe
त्रिकालज्ञयोः trikālajñayoḥ
त्रिकालज्ञेषु trikālajñeṣu