| Singular | Dual | Plural |
Nominative |
त्रिकालरूपा
trikālarūpā
|
त्रिकालरूपे
trikālarūpe
|
त्रिकालरूपाः
trikālarūpāḥ
|
Vocative |
त्रिकालरूपे
trikālarūpe
|
त्रिकालरूपे
trikālarūpe
|
त्रिकालरूपाः
trikālarūpāḥ
|
Accusative |
त्रिकालरूपाम्
trikālarūpām
|
त्रिकालरूपे
trikālarūpe
|
त्रिकालरूपाः
trikālarūpāḥ
|
Instrumental |
त्रिकालरूपया
trikālarūpayā
|
त्रिकालरूपाभ्याम्
trikālarūpābhyām
|
त्रिकालरूपाभिः
trikālarūpābhiḥ
|
Dative |
त्रिकालरूपायै
trikālarūpāyai
|
त्रिकालरूपाभ्याम्
trikālarūpābhyām
|
त्रिकालरूपाभ्यः
trikālarūpābhyaḥ
|
Ablative |
त्रिकालरूपायाः
trikālarūpāyāḥ
|
त्रिकालरूपाभ्याम्
trikālarūpābhyām
|
त्रिकालरूपाभ्यः
trikālarūpābhyaḥ
|
Genitive |
त्रिकालरूपायाः
trikālarūpāyāḥ
|
त्रिकालरूपयोः
trikālarūpayoḥ
|
त्रिकालरूपाणाम्
trikālarūpāṇām
|
Locative |
त्रिकालरूपायाम्
trikālarūpāyām
|
त्रिकालरूपयोः
trikālarūpayoḥ
|
त्रिकालरूपासु
trikālarūpāsu
|