| Singular | Dual | Plural |
Nominative |
त्रिकालरूपम्
trikālarūpam
|
त्रिकालरूपे
trikālarūpe
|
त्रिकालरूपाणि
trikālarūpāṇi
|
Vocative |
त्रिकालरूप
trikālarūpa
|
त्रिकालरूपे
trikālarūpe
|
त्रिकालरूपाणि
trikālarūpāṇi
|
Accusative |
त्रिकालरूपम्
trikālarūpam
|
त्रिकालरूपे
trikālarūpe
|
त्रिकालरूपाणि
trikālarūpāṇi
|
Instrumental |
त्रिकालरूपेण
trikālarūpeṇa
|
त्रिकालरूपाभ्याम्
trikālarūpābhyām
|
त्रिकालरूपैः
trikālarūpaiḥ
|
Dative |
त्रिकालरूपाय
trikālarūpāya
|
त्रिकालरूपाभ्याम्
trikālarūpābhyām
|
त्रिकालरूपेभ्यः
trikālarūpebhyaḥ
|
Ablative |
त्रिकालरूपात्
trikālarūpāt
|
त्रिकालरूपाभ्याम्
trikālarūpābhyām
|
त्रिकालरूपेभ्यः
trikālarūpebhyaḥ
|
Genitive |
त्रिकालरूपस्य
trikālarūpasya
|
त्रिकालरूपयोः
trikālarūpayoḥ
|
त्रिकालरूपाणाम्
trikālarūpāṇām
|
Locative |
त्रिकालरूपे
trikālarūpe
|
त्रिकालरूपयोः
trikālarūpayoḥ
|
त्रिकालरूपेषु
trikālarūpeṣu
|