Sanskrit tools

Sanskrit declension


Declension of त्रिकालरूप trikālarūpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिकालरूपम् trikālarūpam
त्रिकालरूपे trikālarūpe
त्रिकालरूपाणि trikālarūpāṇi
Vocative त्रिकालरूप trikālarūpa
त्रिकालरूपे trikālarūpe
त्रिकालरूपाणि trikālarūpāṇi
Accusative त्रिकालरूपम् trikālarūpam
त्रिकालरूपे trikālarūpe
त्रिकालरूपाणि trikālarūpāṇi
Instrumental त्रिकालरूपेण trikālarūpeṇa
त्रिकालरूपाभ्याम् trikālarūpābhyām
त्रिकालरूपैः trikālarūpaiḥ
Dative त्रिकालरूपाय trikālarūpāya
त्रिकालरूपाभ्याम् trikālarūpābhyām
त्रिकालरूपेभ्यः trikālarūpebhyaḥ
Ablative त्रिकालरूपात् trikālarūpāt
त्रिकालरूपाभ्याम् trikālarūpābhyām
त्रिकालरूपेभ्यः trikālarūpebhyaḥ
Genitive त्रिकालरूपस्य trikālarūpasya
त्रिकालरूपयोः trikālarūpayoḥ
त्रिकालरूपाणाम् trikālarūpāṇām
Locative त्रिकालरूपे trikālarūpe
त्रिकालरूपयोः trikālarūpayoḥ
त्रिकालरूपेषु trikālarūpeṣu