Sanskrit tools

Sanskrit declension


Declension of त्रिकालविद् trikālavid, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative त्रिकालवित् trikālavit
त्रिकालविदौ trikālavidau
त्रिकालविदः trikālavidaḥ
Vocative त्रिकालवित् trikālavit
त्रिकालविदौ trikālavidau
त्रिकालविदः trikālavidaḥ
Accusative त्रिकालविदम् trikālavidam
त्रिकालविदौ trikālavidau
त्रिकालविदः trikālavidaḥ
Instrumental त्रिकालविदा trikālavidā
त्रिकालविद्भ्याम् trikālavidbhyām
त्रिकालविद्भिः trikālavidbhiḥ
Dative त्रिकालविदे trikālavide
त्रिकालविद्भ्याम् trikālavidbhyām
त्रिकालविद्भ्यः trikālavidbhyaḥ
Ablative त्रिकालविदः trikālavidaḥ
त्रिकालविद्भ्याम् trikālavidbhyām
त्रिकालविद्भ्यः trikālavidbhyaḥ
Genitive त्रिकालविदः trikālavidaḥ
त्रिकालविदोः trikālavidoḥ
त्रिकालविदाम् trikālavidām
Locative त्रिकालविदि trikālavidi
त्रिकालविदोः trikālavidoḥ
त्रिकालवित्सु trikālavitsu