Sanskrit tools

Sanskrit declension


Declension of त्रिकुण्डीश्वर trikuṇḍīśvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिकुण्डीश्वरम् trikuṇḍīśvaram
त्रिकुण्डीश्वरे trikuṇḍīśvare
त्रिकुण्डीश्वराणि trikuṇḍīśvarāṇi
Vocative त्रिकुण्डीश्वर trikuṇḍīśvara
त्रिकुण्डीश्वरे trikuṇḍīśvare
त्रिकुण्डीश्वराणि trikuṇḍīśvarāṇi
Accusative त्रिकुण्डीश्वरम् trikuṇḍīśvaram
त्रिकुण्डीश्वरे trikuṇḍīśvare
त्रिकुण्डीश्वराणि trikuṇḍīśvarāṇi
Instrumental त्रिकुण्डीश्वरेण trikuṇḍīśvareṇa
त्रिकुण्डीश्वराभ्याम् trikuṇḍīśvarābhyām
त्रिकुण्डीश्वरैः trikuṇḍīśvaraiḥ
Dative त्रिकुण्डीश्वराय trikuṇḍīśvarāya
त्रिकुण्डीश्वराभ्याम् trikuṇḍīśvarābhyām
त्रिकुण्डीश्वरेभ्यः trikuṇḍīśvarebhyaḥ
Ablative त्रिकुण्डीश्वरात् trikuṇḍīśvarāt
त्रिकुण्डीश्वराभ्याम् trikuṇḍīśvarābhyām
त्रिकुण्डीश्वरेभ्यः trikuṇḍīśvarebhyaḥ
Genitive त्रिकुण्डीश्वरस्य trikuṇḍīśvarasya
त्रिकुण्डीश्वरयोः trikuṇḍīśvarayoḥ
त्रिकुण्डीश्वराणाम् trikuṇḍīśvarāṇām
Locative त्रिकुण्डीश्वरे trikuṇḍīśvare
त्रिकुण्डीश्वरयोः trikuṇḍīśvarayoḥ
त्रिकुण्डीश्वरेषु trikuṇḍīśvareṣu