| Singular | Dual | Plural |
Nominative |
त्रिकोणभवनम्
trikoṇabhavanam
|
त्रिकोणभवने
trikoṇabhavane
|
त्रिकोणभवनानि
trikoṇabhavanāni
|
Vocative |
त्रिकोणभवन
trikoṇabhavana
|
त्रिकोणभवने
trikoṇabhavane
|
त्रिकोणभवनानि
trikoṇabhavanāni
|
Accusative |
त्रिकोणभवनम्
trikoṇabhavanam
|
त्रिकोणभवने
trikoṇabhavane
|
त्रिकोणभवनानि
trikoṇabhavanāni
|
Instrumental |
त्रिकोणभवनेन
trikoṇabhavanena
|
त्रिकोणभवनाभ्याम्
trikoṇabhavanābhyām
|
त्रिकोणभवनैः
trikoṇabhavanaiḥ
|
Dative |
त्रिकोणभवनाय
trikoṇabhavanāya
|
त्रिकोणभवनाभ्याम्
trikoṇabhavanābhyām
|
त्रिकोणभवनेभ्यः
trikoṇabhavanebhyaḥ
|
Ablative |
त्रिकोणभवनात्
trikoṇabhavanāt
|
त्रिकोणभवनाभ्याम्
trikoṇabhavanābhyām
|
त्रिकोणभवनेभ्यः
trikoṇabhavanebhyaḥ
|
Genitive |
त्रिकोणभवनस्य
trikoṇabhavanasya
|
त्रिकोणभवनयोः
trikoṇabhavanayoḥ
|
त्रिकोणभवनानाम्
trikoṇabhavanānām
|
Locative |
त्रिकोणभवने
trikoṇabhavane
|
त्रिकोणभवनयोः
trikoṇabhavanayoḥ
|
त्रिकोणभवनेषु
trikoṇabhavaneṣu
|