Sanskrit tools

Sanskrit declension


Declension of त्रिक्षुर trikṣura, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिक्षुरः trikṣuraḥ
त्रिक्षुरौ trikṣurau
त्रिक्षुराः trikṣurāḥ
Vocative त्रिक्षुर trikṣura
त्रिक्षुरौ trikṣurau
त्रिक्षुराः trikṣurāḥ
Accusative त्रिक्षुरम् trikṣuram
त्रिक्षुरौ trikṣurau
त्रिक्षुरान् trikṣurān
Instrumental त्रिक्षुरेण trikṣureṇa
त्रिक्षुराभ्याम् trikṣurābhyām
त्रिक्षुरैः trikṣuraiḥ
Dative त्रिक्षुराय trikṣurāya
त्रिक्षुराभ्याम् trikṣurābhyām
त्रिक्षुरेभ्यः trikṣurebhyaḥ
Ablative त्रिक्षुरात् trikṣurāt
त्रिक्षुराभ्याम् trikṣurābhyām
त्रिक्षुरेभ्यः trikṣurebhyaḥ
Genitive त्रिक्षुरस्य trikṣurasya
त्रिक्षुरयोः trikṣurayoḥ
त्रिक्षुराणाम् trikṣurāṇām
Locative त्रिक्षुरे trikṣure
त्रिक्षुरयोः trikṣurayoḥ
त्रिक्षुरेषु trikṣureṣu