Sanskrit tools

Sanskrit declension


Declension of त्रिगर्तषष्ठ trigartaṣaṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिगर्तषष्ठः trigartaṣaṣṭhaḥ
त्रिगर्तषष्ठौ trigartaṣaṣṭhau
त्रिगर्तषष्ठाः trigartaṣaṣṭhāḥ
Vocative त्रिगर्तषष्ठ trigartaṣaṣṭha
त्रिगर्तषष्ठौ trigartaṣaṣṭhau
त्रिगर्तषष्ठाः trigartaṣaṣṭhāḥ
Accusative त्रिगर्तषष्ठम् trigartaṣaṣṭham
त्रिगर्तषष्ठौ trigartaṣaṣṭhau
त्रिगर्तषष्ठान् trigartaṣaṣṭhān
Instrumental त्रिगर्तषष्ठेन trigartaṣaṣṭhena
त्रिगर्तषष्ठाभ्याम् trigartaṣaṣṭhābhyām
त्रिगर्तषष्ठैः trigartaṣaṣṭhaiḥ
Dative त्रिगर्तषष्ठाय trigartaṣaṣṭhāya
त्रिगर्तषष्ठाभ्याम् trigartaṣaṣṭhābhyām
त्रिगर्तषष्ठेभ्यः trigartaṣaṣṭhebhyaḥ
Ablative त्रिगर्तषष्ठात् trigartaṣaṣṭhāt
त्रिगर्तषष्ठाभ्याम् trigartaṣaṣṭhābhyām
त्रिगर्तषष्ठेभ्यः trigartaṣaṣṭhebhyaḥ
Genitive त्रिगर्तषष्ठस्य trigartaṣaṣṭhasya
त्रिगर्तषष्ठयोः trigartaṣaṣṭhayoḥ
त्रिगर्तषष्ठानाम् trigartaṣaṣṭhānām
Locative त्रिगर्तषष्ठे trigartaṣaṣṭhe
त्रिगर्तषष्ठयोः trigartaṣaṣṭhayoḥ
त्रिगर्तषष्ठेषु trigartaṣaṣṭheṣu