Sanskrit tools

Sanskrit declension


Declension of त्रिगुणाकर्ण triguṇākarṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिगुणाकर्णम् triguṇākarṇam
त्रिगुणाकर्णे triguṇākarṇe
त्रिगुणाकर्णानि triguṇākarṇāni
Vocative त्रिगुणाकर्ण triguṇākarṇa
त्रिगुणाकर्णे triguṇākarṇe
त्रिगुणाकर्णानि triguṇākarṇāni
Accusative त्रिगुणाकर्णम् triguṇākarṇam
त्रिगुणाकर्णे triguṇākarṇe
त्रिगुणाकर्णानि triguṇākarṇāni
Instrumental त्रिगुणाकर्णेन triguṇākarṇena
त्रिगुणाकर्णाभ्याम् triguṇākarṇābhyām
त्रिगुणाकर्णैः triguṇākarṇaiḥ
Dative त्रिगुणाकर्णाय triguṇākarṇāya
त्रिगुणाकर्णाभ्याम् triguṇākarṇābhyām
त्रिगुणाकर्णेभ्यः triguṇākarṇebhyaḥ
Ablative त्रिगुणाकर्णात् triguṇākarṇāt
त्रिगुणाकर्णाभ्याम् triguṇākarṇābhyām
त्रिगुणाकर्णेभ्यः triguṇākarṇebhyaḥ
Genitive त्रिगुणाकर्णस्य triguṇākarṇasya
त्रिगुणाकर्णयोः triguṇākarṇayoḥ
त्रिगुणाकर्णानाम् triguṇākarṇānām
Locative त्रिगुणाकर्णे triguṇākarṇe
त्रिगुणाकर्णयोः triguṇākarṇayoḥ
त्रिगुणाकर्णेषु triguṇākarṇeṣu