Sanskrit tools

Sanskrit declension


Declension of त्रिगुणाकृता triguṇākṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिगुणाकृता triguṇākṛtā
त्रिगुणाकृते triguṇākṛte
त्रिगुणाकृताः triguṇākṛtāḥ
Vocative त्रिगुणाकृते triguṇākṛte
त्रिगुणाकृते triguṇākṛte
त्रिगुणाकृताः triguṇākṛtāḥ
Accusative त्रिगुणाकृताम् triguṇākṛtām
त्रिगुणाकृते triguṇākṛte
त्रिगुणाकृताः triguṇākṛtāḥ
Instrumental त्रिगुणाकृतया triguṇākṛtayā
त्रिगुणाकृताभ्याम् triguṇākṛtābhyām
त्रिगुणाकृताभिः triguṇākṛtābhiḥ
Dative त्रिगुणाकृतायै triguṇākṛtāyai
त्रिगुणाकृताभ्याम् triguṇākṛtābhyām
त्रिगुणाकृताभ्यः triguṇākṛtābhyaḥ
Ablative त्रिगुणाकृतायाः triguṇākṛtāyāḥ
त्रिगुणाकृताभ्याम् triguṇākṛtābhyām
त्रिगुणाकृताभ्यः triguṇākṛtābhyaḥ
Genitive त्रिगुणाकृतायाः triguṇākṛtāyāḥ
त्रिगुणाकृतयोः triguṇākṛtayoḥ
त्रिगुणाकृतानाम् triguṇākṛtānām
Locative त्रिगुणाकृतायाम् triguṇākṛtāyām
त्रिगुणाकृतयोः triguṇākṛtayoḥ
त्रिगुणाकृतासु triguṇākṛtāsu