Sanskrit tools

Sanskrit declension


Declension of त्रिगुणाकृत triguṇākṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिगुणाकृतम् triguṇākṛtam
त्रिगुणाकृते triguṇākṛte
त्रिगुणाकृतानि triguṇākṛtāni
Vocative त्रिगुणाकृत triguṇākṛta
त्रिगुणाकृते triguṇākṛte
त्रिगुणाकृतानि triguṇākṛtāni
Accusative त्रिगुणाकृतम् triguṇākṛtam
त्रिगुणाकृते triguṇākṛte
त्रिगुणाकृतानि triguṇākṛtāni
Instrumental त्रिगुणाकृतेन triguṇākṛtena
त्रिगुणाकृताभ्याम् triguṇākṛtābhyām
त्रिगुणाकृतैः triguṇākṛtaiḥ
Dative त्रिगुणाकृताय triguṇākṛtāya
त्रिगुणाकृताभ्याम् triguṇākṛtābhyām
त्रिगुणाकृतेभ्यः triguṇākṛtebhyaḥ
Ablative त्रिगुणाकृतात् triguṇākṛtāt
त्रिगुणाकृताभ्याम् triguṇākṛtābhyām
त्रिगुणाकृतेभ्यः triguṇākṛtebhyaḥ
Genitive त्रिगुणाकृतस्य triguṇākṛtasya
त्रिगुणाकृतयोः triguṇākṛtayoḥ
त्रिगुणाकृतानाम् triguṇākṛtānām
Locative त्रिगुणाकृते triguṇākṛte
त्रिगुणाकृतयोः triguṇākṛtayoḥ
त्रिगुणाकृतेषु triguṇākṛteṣu