Sanskrit tools

Sanskrit declension


Declension of त्रिगुणाख्य triguṇākhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिगुणाख्यः triguṇākhyaḥ
त्रिगुणाख्यौ triguṇākhyau
त्रिगुणाख्याः triguṇākhyāḥ
Vocative त्रिगुणाख्य triguṇākhya
त्रिगुणाख्यौ triguṇākhyau
त्रिगुणाख्याः triguṇākhyāḥ
Accusative त्रिगुणाख्यम् triguṇākhyam
त्रिगुणाख्यौ triguṇākhyau
त्रिगुणाख्यान् triguṇākhyān
Instrumental त्रिगुणाख्येन triguṇākhyena
त्रिगुणाख्याभ्याम् triguṇākhyābhyām
त्रिगुणाख्यैः triguṇākhyaiḥ
Dative त्रिगुणाख्याय triguṇākhyāya
त्रिगुणाख्याभ्याम् triguṇākhyābhyām
त्रिगुणाख्येभ्यः triguṇākhyebhyaḥ
Ablative त्रिगुणाख्यात् triguṇākhyāt
त्रिगुणाख्याभ्याम् triguṇākhyābhyām
त्रिगुणाख्येभ्यः triguṇākhyebhyaḥ
Genitive त्रिगुणाख्यस्य triguṇākhyasya
त्रिगुणाख्ययोः triguṇākhyayoḥ
त्रिगुणाख्यानाम् triguṇākhyānām
Locative त्रिगुणाख्ये triguṇākhye
त्रिगुणाख्ययोः triguṇākhyayoḥ
त्रिगुणाख्येषु triguṇākhyeṣu