Sanskrit tools

Sanskrit declension


Declension of त्रिगुणात्मका triguṇātmakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिगुणात्मका triguṇātmakā
त्रिगुणात्मके triguṇātmake
त्रिगुणात्मकाः triguṇātmakāḥ
Vocative त्रिगुणात्मके triguṇātmake
त्रिगुणात्मके triguṇātmake
त्रिगुणात्मकाः triguṇātmakāḥ
Accusative त्रिगुणात्मकाम् triguṇātmakām
त्रिगुणात्मके triguṇātmake
त्रिगुणात्मकाः triguṇātmakāḥ
Instrumental त्रिगुणात्मकया triguṇātmakayā
त्रिगुणात्मकाभ्याम् triguṇātmakābhyām
त्रिगुणात्मकाभिः triguṇātmakābhiḥ
Dative त्रिगुणात्मकायै triguṇātmakāyai
त्रिगुणात्मकाभ्याम् triguṇātmakābhyām
त्रिगुणात्मकाभ्यः triguṇātmakābhyaḥ
Ablative त्रिगुणात्मकायाः triguṇātmakāyāḥ
त्रिगुणात्मकाभ्याम् triguṇātmakābhyām
त्रिगुणात्मकाभ्यः triguṇātmakābhyaḥ
Genitive त्रिगुणात्मकायाः triguṇātmakāyāḥ
त्रिगुणात्मकयोः triguṇātmakayoḥ
त्रिगुणात्मकानाम् triguṇātmakānām
Locative त्रिगुणात्मकायाम् triguṇātmakāyām
त्रिगुणात्मकयोः triguṇātmakayoḥ
त्रिगुणात्मकासु triguṇātmakāsu