Sanskrit tools

Sanskrit declension


Declension of त्रिगुणात्मक triguṇātmaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिगुणात्मकम् triguṇātmakam
त्रिगुणात्मके triguṇātmake
त्रिगुणात्मकानि triguṇātmakāni
Vocative त्रिगुणात्मक triguṇātmaka
त्रिगुणात्मके triguṇātmake
त्रिगुणात्मकानि triguṇātmakāni
Accusative त्रिगुणात्मकम् triguṇātmakam
त्रिगुणात्मके triguṇātmake
त्रिगुणात्मकानि triguṇātmakāni
Instrumental त्रिगुणात्मकेन triguṇātmakena
त्रिगुणात्मकाभ्याम् triguṇātmakābhyām
त्रिगुणात्मकैः triguṇātmakaiḥ
Dative त्रिगुणात्मकाय triguṇātmakāya
त्रिगुणात्मकाभ्याम् triguṇātmakābhyām
त्रिगुणात्मकेभ्यः triguṇātmakebhyaḥ
Ablative त्रिगुणात्मकात् triguṇātmakāt
त्रिगुणात्मकाभ्याम् triguṇātmakābhyām
त्रिगुणात्मकेभ्यः triguṇātmakebhyaḥ
Genitive त्रिगुणात्मकस्य triguṇātmakasya
त्रिगुणात्मकयोः triguṇātmakayoḥ
त्रिगुणात्मकानाम् triguṇātmakānām
Locative त्रिगुणात्मके triguṇātmake
त्रिगुणात्मकयोः triguṇātmakayoḥ
त्रिगुणात्मकेषु triguṇātmakeṣu