| Singular | Dual | Plural |
Nominative |
त्रिग्राही
trigrāhī
|
त्रिग्राहिणौ
trigrāhiṇau
|
त्रिग्राहिणः
trigrāhiṇaḥ
|
Vocative |
त्रिग्राहिन्
trigrāhin
|
त्रिग्राहिणौ
trigrāhiṇau
|
त्रिग्राहिणः
trigrāhiṇaḥ
|
Accusative |
त्रिग्राहिणम्
trigrāhiṇam
|
त्रिग्राहिणौ
trigrāhiṇau
|
त्रिग्राहिणः
trigrāhiṇaḥ
|
Instrumental |
त्रिग्राहिणा
trigrāhiṇā
|
त्रिग्राहिभ्याम्
trigrāhibhyām
|
त्रिग्राहिभिः
trigrāhibhiḥ
|
Dative |
त्रिग्राहिणे
trigrāhiṇe
|
त्रिग्राहिभ्याम्
trigrāhibhyām
|
त्रिग्राहिभ्यः
trigrāhibhyaḥ
|
Ablative |
त्रिग्राहिणः
trigrāhiṇaḥ
|
त्रिग्राहिभ्याम्
trigrāhibhyām
|
त्रिग्राहिभ्यः
trigrāhibhyaḥ
|
Genitive |
त्रिग्राहिणः
trigrāhiṇaḥ
|
त्रिग्राहिणोः
trigrāhiṇoḥ
|
त्रिग्राहिणम्
trigrāhiṇam
|
Locative |
त्रिग्राहिणि
trigrāhiṇi
|
त्रिग्राहिणोः
trigrāhiṇoḥ
|
त्रिग्राहिषु
trigrāhiṣu
|