Sanskrit tools

Sanskrit declension


Declension of त्रिचक्षुस् tricakṣus, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative त्रिचक्षुः tricakṣuḥ
त्रिचक्षुषौ tricakṣuṣau
त्रिचक्षुषः tricakṣuṣaḥ
Vocative त्रिचक्षुः tricakṣuḥ
त्रिचक्षुषौ tricakṣuṣau
त्रिचक्षुषः tricakṣuṣaḥ
Accusative त्रिचक्षुषम् tricakṣuṣam
त्रिचक्षुषौ tricakṣuṣau
त्रिचक्षुषः tricakṣuṣaḥ
Instrumental त्रिचक्षुषा tricakṣuṣā
त्रिचक्षुर्भ्याम् tricakṣurbhyām
त्रिचक्षुर्भिः tricakṣurbhiḥ
Dative त्रिचक्षुषे tricakṣuṣe
त्रिचक्षुर्भ्याम् tricakṣurbhyām
त्रिचक्षुर्भ्यः tricakṣurbhyaḥ
Ablative त्रिचक्षुषः tricakṣuṣaḥ
त्रिचक्षुर्भ्याम् tricakṣurbhyām
त्रिचक्षुर्भ्यः tricakṣurbhyaḥ
Genitive त्रिचक्षुषः tricakṣuṣaḥ
त्रिचक्षुषोः tricakṣuṣoḥ
त्रिचक्षुषाम् tricakṣuṣām
Locative त्रिचक्षुषि tricakṣuṣi
त्रिचक्षुषोः tricakṣuṣoḥ
त्रिचक्षुःषु tricakṣuḥṣu
त्रिचक्षुष्षु tricakṣuṣṣu