Sanskrit tools

Sanskrit declension


Declension of त्रिचतुर tricatura, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिचतुरम् tricaturam
त्रिचतुरे tricature
त्रिचतुराणि tricaturāṇi
Vocative त्रिचतुर tricatura
त्रिचतुरे tricature
त्रिचतुराणि tricaturāṇi
Accusative त्रिचतुरम् tricaturam
त्रिचतुरे tricature
त्रिचतुराणि tricaturāṇi
Instrumental त्रिचतुरेण tricatureṇa
त्रिचतुराभ्याम् tricaturābhyām
त्रिचतुरैः tricaturaiḥ
Dative त्रिचतुराय tricaturāya
त्रिचतुराभ्याम् tricaturābhyām
त्रिचतुरेभ्यः tricaturebhyaḥ
Ablative त्रिचतुरात् tricaturāt
त्रिचतुराभ्याम् tricaturābhyām
त्रिचतुरेभ्यः tricaturebhyaḥ
Genitive त्रिचतुरस्य tricaturasya
त्रिचतुरयोः tricaturayoḥ
त्रिचतुराणाम् tricaturāṇām
Locative त्रिचतुरे tricature
त्रिचतुरयोः tricaturayoḥ
त्रिचतुरेषु tricatureṣu