Sanskrit tools

Sanskrit declension


Declension of त्रिचतुर्दश tricaturdaśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिचतुर्दशः tricaturdaśaḥ
त्रिचतुर्दशौ tricaturdaśau
त्रिचतुर्दशाः tricaturdaśāḥ
Vocative त्रिचतुर्दश tricaturdaśa
त्रिचतुर्दशौ tricaturdaśau
त्रिचतुर्दशाः tricaturdaśāḥ
Accusative त्रिचतुर्दशम् tricaturdaśam
त्रिचतुर्दशौ tricaturdaśau
त्रिचतुर्दशान् tricaturdaśān
Instrumental त्रिचतुर्दशेन tricaturdaśena
त्रिचतुर्दशाभ्याम् tricaturdaśābhyām
त्रिचतुर्दशैः tricaturdaśaiḥ
Dative त्रिचतुर्दशाय tricaturdaśāya
त्रिचतुर्दशाभ्याम् tricaturdaśābhyām
त्रिचतुर्दशेभ्यः tricaturdaśebhyaḥ
Ablative त्रिचतुर्दशात् tricaturdaśāt
त्रिचतुर्दशाभ्याम् tricaturdaśābhyām
त्रिचतुर्दशेभ्यः tricaturdaśebhyaḥ
Genitive त्रिचतुर्दशस्य tricaturdaśasya
त्रिचतुर्दशयोः tricaturdaśayoḥ
त्रिचतुर्दशानाम् tricaturdaśānām
Locative त्रिचतुर्दशे tricaturdaśe
त्रिचतुर्दशयोः tricaturdaśayoḥ
त्रिचतुर्दशेषु tricaturdaśeṣu