Sanskrit tools

Sanskrit declension


Declension of त्रिचितीक tricitīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिचितीकः tricitīkaḥ
त्रिचितीकौ tricitīkau
त्रिचितीकाः tricitīkāḥ
Vocative त्रिचितीक tricitīka
त्रिचितीकौ tricitīkau
त्रिचितीकाः tricitīkāḥ
Accusative त्रिचितीकम् tricitīkam
त्रिचितीकौ tricitīkau
त्रिचितीकान् tricitīkān
Instrumental त्रिचितीकेन tricitīkena
त्रिचितीकाभ्याम् tricitīkābhyām
त्रिचितीकैः tricitīkaiḥ
Dative त्रिचितीकाय tricitīkāya
त्रिचितीकाभ्याम् tricitīkābhyām
त्रिचितीकेभ्यः tricitīkebhyaḥ
Ablative त्रिचितीकात् tricitīkāt
त्रिचितीकाभ्याम् tricitīkābhyām
त्रिचितीकेभ्यः tricitīkebhyaḥ
Genitive त्रिचितीकस्य tricitīkasya
त्रिचितीकयोः tricitīkayoḥ
त्रिचितीकानाम् tricitīkānām
Locative त्रिचितीके tricitīke
त्रिचितीकयोः tricitīkayoḥ
त्रिचितीकेषु tricitīkeṣu