Sanskrit tools

Sanskrit declension


Declension of त्रिचितीका tricitīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिचितीका tricitīkā
त्रिचितीके tricitīke
त्रिचितीकाः tricitīkāḥ
Vocative त्रिचितीके tricitīke
त्रिचितीके tricitīke
त्रिचितीकाः tricitīkāḥ
Accusative त्रिचितीकाम् tricitīkām
त्रिचितीके tricitīke
त्रिचितीकाः tricitīkāḥ
Instrumental त्रिचितीकया tricitīkayā
त्रिचितीकाभ्याम् tricitīkābhyām
त्रिचितीकाभिः tricitīkābhiḥ
Dative त्रिचितीकायै tricitīkāyai
त्रिचितीकाभ्याम् tricitīkābhyām
त्रिचितीकाभ्यः tricitīkābhyaḥ
Ablative त्रिचितीकायाः tricitīkāyāḥ
त्रिचितीकाभ्याम् tricitīkābhyām
त्रिचितीकाभ्यः tricitīkābhyaḥ
Genitive त्रिचितीकायाः tricitīkāyāḥ
त्रिचितीकयोः tricitīkayoḥ
त्रिचितीकानाम् tricitīkānām
Locative त्रिचितीकायाम् tricitīkāyām
त्रिचितीकयोः tricitīkayoḥ
त्रिचितीकासु tricitīkāsu