Sanskrit tools

Sanskrit declension


Declension of त्रिचितीक tricitīka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिचितीकम् tricitīkam
त्रिचितीके tricitīke
त्रिचितीकानि tricitīkāni
Vocative त्रिचितीक tricitīka
त्रिचितीके tricitīke
त्रिचितीकानि tricitīkāni
Accusative त्रिचितीकम् tricitīkam
त्रिचितीके tricitīke
त्रिचितीकानि tricitīkāni
Instrumental त्रिचितीकेन tricitīkena
त्रिचितीकाभ्याम् tricitīkābhyām
त्रिचितीकैः tricitīkaiḥ
Dative त्रिचितीकाय tricitīkāya
त्रिचितीकाभ्याम् tricitīkābhyām
त्रिचितीकेभ्यः tricitīkebhyaḥ
Ablative त्रिचितीकात् tricitīkāt
त्रिचितीकाभ्याम् tricitīkābhyām
त्रिचितीकेभ्यः tricitīkebhyaḥ
Genitive त्रिचितीकस्य tricitīkasya
त्रिचितीकयोः tricitīkayoḥ
त्रिचितीकानाम् tricitīkānām
Locative त्रिचितीके tricitīke
त्रिचितीकयोः tricitīkayoḥ
त्रिचितीकेषु tricitīkeṣu