Sanskrit tools

Sanskrit declension


Declension of त्रिजटास्वप्नदर्शन trijaṭāsvapnadarśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिजटास्वप्नदर्शनम् trijaṭāsvapnadarśanam
त्रिजटास्वप्नदर्शने trijaṭāsvapnadarśane
त्रिजटास्वप्नदर्शनानि trijaṭāsvapnadarśanāni
Vocative त्रिजटास्वप्नदर्शन trijaṭāsvapnadarśana
त्रिजटास्वप्नदर्शने trijaṭāsvapnadarśane
त्रिजटास्वप्नदर्शनानि trijaṭāsvapnadarśanāni
Accusative त्रिजटास्वप्नदर्शनम् trijaṭāsvapnadarśanam
त्रिजटास्वप्नदर्शने trijaṭāsvapnadarśane
त्रिजटास्वप्नदर्शनानि trijaṭāsvapnadarśanāni
Instrumental त्रिजटास्वप्नदर्शनेन trijaṭāsvapnadarśanena
त्रिजटास्वप्नदर्शनाभ्याम् trijaṭāsvapnadarśanābhyām
त्रिजटास्वप्नदर्शनैः trijaṭāsvapnadarśanaiḥ
Dative त्रिजटास्वप्नदर्शनाय trijaṭāsvapnadarśanāya
त्रिजटास्वप्नदर्शनाभ्याम् trijaṭāsvapnadarśanābhyām
त्रिजटास्वप्नदर्शनेभ्यः trijaṭāsvapnadarśanebhyaḥ
Ablative त्रिजटास्वप्नदर्शनात् trijaṭāsvapnadarśanāt
त्रिजटास्वप्नदर्शनाभ्याम् trijaṭāsvapnadarśanābhyām
त्रिजटास्वप्नदर्शनेभ्यः trijaṭāsvapnadarśanebhyaḥ
Genitive त्रिजटास्वप्नदर्शनस्य trijaṭāsvapnadarśanasya
त्रिजटास्वप्नदर्शनयोः trijaṭāsvapnadarśanayoḥ
त्रिजटास्वप्नदर्शनानाम् trijaṭāsvapnadarśanānām
Locative त्रिजटास्वप्नदर्शने trijaṭāsvapnadarśane
त्रिजटास्वप्नदर्शनयोः trijaṭāsvapnadarśanayoḥ
त्रिजटास्वप्नदर्शनेषु trijaṭāsvapnadarśaneṣu