Singular | Dual | Plural | |
Nominative |
त्रिणवा
triṇavā |
त्रिणवे
triṇave |
त्रिणवाः
triṇavāḥ |
Vocative |
त्रिणवे
triṇave |
त्रिणवे
triṇave |
त्रिणवाः
triṇavāḥ |
Accusative |
त्रिणवाम्
triṇavām |
त्रिणवे
triṇave |
त्रिणवाः
triṇavāḥ |
Instrumental |
त्रिणवया
triṇavayā |
त्रिणवाभ्याम्
triṇavābhyām |
त्रिणवाभिः
triṇavābhiḥ |
Dative |
त्रिणवायै
triṇavāyai |
त्रिणवाभ्याम्
triṇavābhyām |
त्रिणवाभ्यः
triṇavābhyaḥ |
Ablative |
त्रिणवायाः
triṇavāyāḥ |
त्रिणवाभ्याम्
triṇavābhyām |
त्रिणवाभ्यः
triṇavābhyaḥ |
Genitive |
त्रिणवायाः
triṇavāyāḥ |
त्रिणवयोः
triṇavayoḥ |
त्रिणवानाम्
triṇavānām |
Locative |
त्रिणवायाम्
triṇavāyām |
त्रिणवयोः
triṇavayoḥ |
त्रिणवासु
triṇavāsu |