| Singular | Dual | Plural |
Nominative |
त्रिणववर्तनिः
triṇavavartaniḥ
|
त्रिणववर्तनी
triṇavavartanī
|
त्रिणववर्तनयः
triṇavavartanayaḥ
|
Vocative |
त्रिणववर्तने
triṇavavartane
|
त्रिणववर्तनी
triṇavavartanī
|
त्रिणववर्तनयः
triṇavavartanayaḥ
|
Accusative |
त्रिणववर्तनिम्
triṇavavartanim
|
त्रिणववर्तनी
triṇavavartanī
|
त्रिणववर्तनीन्
triṇavavartanīn
|
Instrumental |
त्रिणववर्तनिना
triṇavavartaninā
|
त्रिणववर्तनिभ्याम्
triṇavavartanibhyām
|
त्रिणववर्तनिभिः
triṇavavartanibhiḥ
|
Dative |
त्रिणववर्तनये
triṇavavartanaye
|
त्रिणववर्तनिभ्याम्
triṇavavartanibhyām
|
त्रिणववर्तनिभ्यः
triṇavavartanibhyaḥ
|
Ablative |
त्रिणववर्तनेः
triṇavavartaneḥ
|
त्रिणववर्तनिभ्याम्
triṇavavartanibhyām
|
त्रिणववर्तनिभ्यः
triṇavavartanibhyaḥ
|
Genitive |
त्रिणववर्तनेः
triṇavavartaneḥ
|
त्रिणववर्तन्योः
triṇavavartanyoḥ
|
त्रिणववर्तनीनाम्
triṇavavartanīnām
|
Locative |
त्रिणववर्तनौ
triṇavavartanau
|
त्रिणववर्तन्योः
triṇavavartanyoḥ
|
त्रिणववर्तनिषु
triṇavavartaniṣu
|