Singular | Dual | Plural | |
Nominative |
त्रिणववर्तनिः
triṇavavartaniḥ |
त्रिणववर्तनी
triṇavavartanī |
त्रिणववर्तनयः
triṇavavartanayaḥ |
Vocative |
त्रिणववर्तने
triṇavavartane |
त्रिणववर्तनी
triṇavavartanī |
त्रिणववर्तनयः
triṇavavartanayaḥ |
Accusative |
त्रिणववर्तनिम्
triṇavavartanim |
त्रिणववर्तनी
triṇavavartanī |
त्रिणववर्तनीः
triṇavavartanīḥ |
Instrumental |
त्रिणववर्तन्या
triṇavavartanyā |
त्रिणववर्तनिभ्याम्
triṇavavartanibhyām |
त्रिणववर्तनिभिः
triṇavavartanibhiḥ |
Dative |
त्रिणववर्तनये
triṇavavartanaye त्रिणववर्तन्यै triṇavavartanyai |
त्रिणववर्तनिभ्याम्
triṇavavartanibhyām |
त्रिणववर्तनिभ्यः
triṇavavartanibhyaḥ |
Ablative |
त्रिणववर्तनेः
triṇavavartaneḥ त्रिणववर्तन्याः triṇavavartanyāḥ |
त्रिणववर्तनिभ्याम्
triṇavavartanibhyām |
त्रिणववर्तनिभ्यः
triṇavavartanibhyaḥ |
Genitive |
त्रिणववर्तनेः
triṇavavartaneḥ त्रिणववर्तन्याः triṇavavartanyāḥ |
त्रिणववर्तन्योः
triṇavavartanyoḥ |
त्रिणववर्तनीनाम्
triṇavavartanīnām |
Locative |
त्रिणववर्तनौ
triṇavavartanau त्रिणववर्तन्याम् triṇavavartanyām |
त्रिणववर्तन्योः
triṇavavartanyoḥ |
त्रिणववर्तनिषु
triṇavavartaniṣu |