Singular | Dual | Plural | |
Nominative |
त्रिणववर्तनि
triṇavavartani |
त्रिणववर्तनिनी
triṇavavartaninī |
त्रिणववर्तनीनि
triṇavavartanīni |
Vocative |
त्रिणववर्तने
triṇavavartane त्रिणववर्तनि triṇavavartani |
त्रिणववर्तनिनी
triṇavavartaninī |
त्रिणववर्तनीनि
triṇavavartanīni |
Accusative |
त्रिणववर्तनि
triṇavavartani |
त्रिणववर्तनिनी
triṇavavartaninī |
त्रिणववर्तनीनि
triṇavavartanīni |
Instrumental |
त्रिणववर्तनिना
triṇavavartaninā |
त्रिणववर्तनिभ्याम्
triṇavavartanibhyām |
त्रिणववर्तनिभिः
triṇavavartanibhiḥ |
Dative |
त्रिणववर्तनिने
triṇavavartanine |
त्रिणववर्तनिभ्याम्
triṇavavartanibhyām |
त्रिणववर्तनिभ्यः
triṇavavartanibhyaḥ |
Ablative |
त्रिणववर्तनिनः
triṇavavartaninaḥ |
त्रिणववर्तनिभ्याम्
triṇavavartanibhyām |
त्रिणववर्तनिभ्यः
triṇavavartanibhyaḥ |
Genitive |
त्रिणववर्तनिनः
triṇavavartaninaḥ |
त्रिणववर्तनिनोः
triṇavavartaninoḥ |
त्रिणववर्तनीनाम्
triṇavavartanīnām |
Locative |
त्रिणववर्तनिनि
triṇavavartanini |
त्रिणववर्तनिनोः
triṇavavartaninoḥ |
त्रिणववर्तनिषु
triṇavavartaniṣu |