| Singular | Dual | Plural |
Nominative |
त्रिणवसाहस्रम्
triṇavasāhasram
|
त्रिणवसाहस्रे
triṇavasāhasre
|
त्रिणवसाहस्राणि
triṇavasāhasrāṇi
|
Vocative |
त्रिणवसाहस्र
triṇavasāhasra
|
त्रिणवसाहस्रे
triṇavasāhasre
|
त्रिणवसाहस्राणि
triṇavasāhasrāṇi
|
Accusative |
त्रिणवसाहस्रम्
triṇavasāhasram
|
त्रिणवसाहस्रे
triṇavasāhasre
|
त्रिणवसाहस्राणि
triṇavasāhasrāṇi
|
Instrumental |
त्रिणवसाहस्रेण
triṇavasāhasreṇa
|
त्रिणवसाहस्राभ्याम्
triṇavasāhasrābhyām
|
त्रिणवसाहस्रैः
triṇavasāhasraiḥ
|
Dative |
त्रिणवसाहस्राय
triṇavasāhasrāya
|
त्रिणवसाहस्राभ्याम्
triṇavasāhasrābhyām
|
त्रिणवसाहस्रेभ्यः
triṇavasāhasrebhyaḥ
|
Ablative |
त्रिणवसाहस्रात्
triṇavasāhasrāt
|
त्रिणवसाहस्राभ्याम्
triṇavasāhasrābhyām
|
त्रिणवसाहस्रेभ्यः
triṇavasāhasrebhyaḥ
|
Genitive |
त्रिणवसाहस्रस्य
triṇavasāhasrasya
|
त्रिणवसाहस्रयोः
triṇavasāhasrayoḥ
|
त्रिणवसाहस्राणाम्
triṇavasāhasrāṇām
|
Locative |
त्रिणवसाहस्रे
triṇavasāhasre
|
त्रिणवसाहस्रयोः
triṇavasāhasrayoḥ
|
त्रिणवसाहस्रेषु
triṇavasāhasreṣu
|