| Singular | Dual | Plural |
Nominative |
त्रिणवात्मकः
triṇavātmakaḥ
|
त्रिणवात्मकौ
triṇavātmakau
|
त्रिणवात्मकाः
triṇavātmakāḥ
|
Vocative |
त्रिणवात्मक
triṇavātmaka
|
त्रिणवात्मकौ
triṇavātmakau
|
त्रिणवात्मकाः
triṇavātmakāḥ
|
Accusative |
त्रिणवात्मकम्
triṇavātmakam
|
त्रिणवात्मकौ
triṇavātmakau
|
त्रिणवात्मकान्
triṇavātmakān
|
Instrumental |
त्रिणवात्मकेन
triṇavātmakena
|
त्रिणवात्मकाभ्याम्
triṇavātmakābhyām
|
त्रिणवात्मकैः
triṇavātmakaiḥ
|
Dative |
त्रिणवात्मकाय
triṇavātmakāya
|
त्रिणवात्मकाभ्याम्
triṇavātmakābhyām
|
त्रिणवात्मकेभ्यः
triṇavātmakebhyaḥ
|
Ablative |
त्रिणवात्मकात्
triṇavātmakāt
|
त्रिणवात्मकाभ्याम्
triṇavātmakābhyām
|
त्रिणवात्मकेभ्यः
triṇavātmakebhyaḥ
|
Genitive |
त्रिणवात्मकस्य
triṇavātmakasya
|
त्रिणवात्मकयोः
triṇavātmakayoḥ
|
त्रिणवात्मकानाम्
triṇavātmakānām
|
Locative |
त्रिणवात्मके
triṇavātmake
|
त्रिणवात्मकयोः
triṇavātmakayoḥ
|
त्रिणवात्मकेषु
triṇavātmakeṣu
|