Sanskrit tools

Sanskrit declension


Declension of त्रिणवात्मका triṇavātmakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिणवात्मका triṇavātmakā
त्रिणवात्मके triṇavātmake
त्रिणवात्मकाः triṇavātmakāḥ
Vocative त्रिणवात्मके triṇavātmake
त्रिणवात्मके triṇavātmake
त्रिणवात्मकाः triṇavātmakāḥ
Accusative त्रिणवात्मकाम् triṇavātmakām
त्रिणवात्मके triṇavātmake
त्रिणवात्मकाः triṇavātmakāḥ
Instrumental त्रिणवात्मकया triṇavātmakayā
त्रिणवात्मकाभ्याम् triṇavātmakābhyām
त्रिणवात्मकाभिः triṇavātmakābhiḥ
Dative त्रिणवात्मकायै triṇavātmakāyai
त्रिणवात्मकाभ्याम् triṇavātmakābhyām
त्रिणवात्मकाभ्यः triṇavātmakābhyaḥ
Ablative त्रिणवात्मकायाः triṇavātmakāyāḥ
त्रिणवात्मकाभ्याम् triṇavātmakābhyām
त्रिणवात्मकाभ्यः triṇavātmakābhyaḥ
Genitive त्रिणवात्मकायाः triṇavātmakāyāḥ
त्रिणवात्मकयोः triṇavātmakayoḥ
त्रिणवात्मकानाम् triṇavātmakānām
Locative त्रिणवात्मकायाम् triṇavātmakāyām
त्रिणवात्मकयोः triṇavātmakayoḥ
त्रिणवात्मकासु triṇavātmakāsu