| Singular | Dual | Plural |
Nominative |
त्रिणवात्मका
triṇavātmakā
|
त्रिणवात्मके
triṇavātmake
|
त्रिणवात्मकाः
triṇavātmakāḥ
|
Vocative |
त्रिणवात्मके
triṇavātmake
|
त्रिणवात्मके
triṇavātmake
|
त्रिणवात्मकाः
triṇavātmakāḥ
|
Accusative |
त्रिणवात्मकाम्
triṇavātmakām
|
त्रिणवात्मके
triṇavātmake
|
त्रिणवात्मकाः
triṇavātmakāḥ
|
Instrumental |
त्रिणवात्मकया
triṇavātmakayā
|
त्रिणवात्मकाभ्याम्
triṇavātmakābhyām
|
त्रिणवात्मकाभिः
triṇavātmakābhiḥ
|
Dative |
त्रिणवात्मकायै
triṇavātmakāyai
|
त्रिणवात्मकाभ्याम्
triṇavātmakābhyām
|
त्रिणवात्मकाभ्यः
triṇavātmakābhyaḥ
|
Ablative |
त्रिणवात्मकायाः
triṇavātmakāyāḥ
|
त्रिणवात्मकाभ्याम्
triṇavātmakābhyām
|
त्रिणवात्मकाभ्यः
triṇavātmakābhyaḥ
|
Genitive |
त्रिणवात्मकायाः
triṇavātmakāyāḥ
|
त्रिणवात्मकयोः
triṇavātmakayoḥ
|
त्रिणवात्मकानाम्
triṇavātmakānām
|
Locative |
त्रिणवात्मकायाम्
triṇavātmakāyām
|
त्रिणवात्मकयोः
triṇavātmakayoḥ
|
त्रिणवात्मकासु
triṇavātmakāsu
|