Sanskrit tools

Sanskrit declension


Declension of त्रिणाचिकेता triṇāciketā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिणाचिकेता triṇāciketā
त्रिणाचिकेते triṇācikete
त्रिणाचिकेताः triṇāciketāḥ
Vocative त्रिणाचिकेते triṇācikete
त्रिणाचिकेते triṇācikete
त्रिणाचिकेताः triṇāciketāḥ
Accusative त्रिणाचिकेताम् triṇāciketām
त्रिणाचिकेते triṇācikete
त्रिणाचिकेताः triṇāciketāḥ
Instrumental त्रिणाचिकेतया triṇāciketayā
त्रिणाचिकेताभ्याम् triṇāciketābhyām
त्रिणाचिकेताभिः triṇāciketābhiḥ
Dative त्रिणाचिकेतायै triṇāciketāyai
त्रिणाचिकेताभ्याम् triṇāciketābhyām
त्रिणाचिकेताभ्यः triṇāciketābhyaḥ
Ablative त्रिणाचिकेतायाः triṇāciketāyāḥ
त्रिणाचिकेताभ्याम् triṇāciketābhyām
त्रिणाचिकेताभ्यः triṇāciketābhyaḥ
Genitive त्रिणाचिकेतायाः triṇāciketāyāḥ
त्रिणाचिकेतयोः triṇāciketayoḥ
त्रिणाचिकेतानाम् triṇāciketānām
Locative त्रिणाचिकेतायाम् triṇāciketāyām
त्रिणाचिकेतयोः triṇāciketayoḥ
त्रिणाचिकेतासु triṇāciketāsu