Sanskrit tools

Sanskrit declension


Declension of त्रिणिधन triṇidhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिणिधनम् triṇidhanam
त्रिणिधने triṇidhane
त्रिणिधनानि triṇidhanāni
Vocative त्रिणिधन triṇidhana
त्रिणिधने triṇidhane
त्रिणिधनानि triṇidhanāni
Accusative त्रिणिधनम् triṇidhanam
त्रिणिधने triṇidhane
त्रिणिधनानि triṇidhanāni
Instrumental त्रिणिधनेन triṇidhanena
त्रिणिधनाभ्याम् triṇidhanābhyām
त्रिणिधनैः triṇidhanaiḥ
Dative त्रिणिधनाय triṇidhanāya
त्रिणिधनाभ्याम् triṇidhanābhyām
त्रिणिधनेभ्यः triṇidhanebhyaḥ
Ablative त्रिणिधनात् triṇidhanāt
त्रिणिधनाभ्याम् triṇidhanābhyām
त्रिणिधनेभ्यः triṇidhanebhyaḥ
Genitive त्रिणिधनस्य triṇidhanasya
त्रिणिधनयोः triṇidhanayoḥ
त्रिणिधनानाम् triṇidhanānām
Locative त्रिणिधने triṇidhane
त्रिणिधनयोः triṇidhanayoḥ
त्रिणिधनेषु triṇidhaneṣu