Sanskrit tools

Sanskrit declension


Declension of त्रितक्ष tritakṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रितक्षम् tritakṣam
त्रितक्षे tritakṣe
त्रितक्षाणि tritakṣāṇi
Vocative त्रितक्ष tritakṣa
त्रितक्षे tritakṣe
त्रितक्षाणि tritakṣāṇi
Accusative त्रितक्षम् tritakṣam
त्रितक्षे tritakṣe
त्रितक्षाणि tritakṣāṇi
Instrumental त्रितक्षेण tritakṣeṇa
त्रितक्षाभ्याम् tritakṣābhyām
त्रितक्षैः tritakṣaiḥ
Dative त्रितक्षाय tritakṣāya
त्रितक्षाभ्याम् tritakṣābhyām
त्रितक्षेभ्यः tritakṣebhyaḥ
Ablative त्रितक्षात् tritakṣāt
त्रितक्षाभ्याम् tritakṣābhyām
त्रितक्षेभ्यः tritakṣebhyaḥ
Genitive त्रितक्षस्य tritakṣasya
त्रितक्षयोः tritakṣayoḥ
त्रितक्षाणाम् tritakṣāṇām
Locative त्रितक्षे tritakṣe
त्रितक्षयोः tritakṣayoḥ
त्रितक्षेषु tritakṣeṣu