Sanskrit tools

Sanskrit declension


Declension of त्रितन्तु tritantu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रितन्तुः tritantuḥ
त्रितन्तू tritantū
त्रितन्तवः tritantavaḥ
Vocative त्रितन्तो tritanto
त्रितन्तू tritantū
त्रितन्तवः tritantavaḥ
Accusative त्रितन्तुम् tritantum
त्रितन्तू tritantū
त्रितन्तूः tritantūḥ
Instrumental त्रितन्त्वा tritantvā
त्रितन्तुभ्याम् tritantubhyām
त्रितन्तुभिः tritantubhiḥ
Dative त्रितन्तवे tritantave
त्रितन्त्वै tritantvai
त्रितन्तुभ्याम् tritantubhyām
त्रितन्तुभ्यः tritantubhyaḥ
Ablative त्रितन्तोः tritantoḥ
त्रितन्त्वाः tritantvāḥ
त्रितन्तुभ्याम् tritantubhyām
त्रितन्तुभ्यः tritantubhyaḥ
Genitive त्रितन्तोः tritantoḥ
त्रितन्त्वाः tritantvāḥ
त्रितन्त्वोः tritantvoḥ
त्रितन्तूनाम् tritantūnām
Locative त्रितन्तौ tritantau
त्रितन्त्वाम् tritantvām
त्रितन्त्वोः tritantvoḥ
त्रितन्तुषु tritantuṣu