Sanskrit tools

Sanskrit declension


Declension of त्रिदमथवस्तुकुशल tridamathavastukuśala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदमथवस्तुकुशलः tridamathavastukuśalaḥ
त्रिदमथवस्तुकुशलौ tridamathavastukuśalau
त्रिदमथवस्तुकुशलाः tridamathavastukuśalāḥ
Vocative त्रिदमथवस्तुकुशल tridamathavastukuśala
त्रिदमथवस्तुकुशलौ tridamathavastukuśalau
त्रिदमथवस्तुकुशलाः tridamathavastukuśalāḥ
Accusative त्रिदमथवस्तुकुशलम् tridamathavastukuśalam
त्रिदमथवस्तुकुशलौ tridamathavastukuśalau
त्रिदमथवस्तुकुशलान् tridamathavastukuśalān
Instrumental त्रिदमथवस्तुकुशलेन tridamathavastukuśalena
त्रिदमथवस्तुकुशलाभ्याम् tridamathavastukuśalābhyām
त्रिदमथवस्तुकुशलैः tridamathavastukuśalaiḥ
Dative त्रिदमथवस्तुकुशलाय tridamathavastukuśalāya
त्रिदमथवस्तुकुशलाभ्याम् tridamathavastukuśalābhyām
त्रिदमथवस्तुकुशलेभ्यः tridamathavastukuśalebhyaḥ
Ablative त्रिदमथवस्तुकुशलात् tridamathavastukuśalāt
त्रिदमथवस्तुकुशलाभ्याम् tridamathavastukuśalābhyām
त्रिदमथवस्तुकुशलेभ्यः tridamathavastukuśalebhyaḥ
Genitive त्रिदमथवस्तुकुशलस्य tridamathavastukuśalasya
त्रिदमथवस्तुकुशलयोः tridamathavastukuśalayoḥ
त्रिदमथवस्तुकुशलानाम् tridamathavastukuśalānām
Locative त्रिदमथवस्तुकुशले tridamathavastukuśale
त्रिदमथवस्तुकुशलयोः tridamathavastukuśalayoḥ
त्रिदमथवस्तुकुशलेषु tridamathavastukuśaleṣu