Sanskrit tools

Sanskrit declension


Declension of त्रिदशता tridaśatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदशता tridaśatā
त्रिदशते tridaśate
त्रिदशताः tridaśatāḥ
Vocative त्रिदशते tridaśate
त्रिदशते tridaśate
त्रिदशताः tridaśatāḥ
Accusative त्रिदशताम् tridaśatām
त्रिदशते tridaśate
त्रिदशताः tridaśatāḥ
Instrumental त्रिदशतया tridaśatayā
त्रिदशताभ्याम् tridaśatābhyām
त्रिदशताभिः tridaśatābhiḥ
Dative त्रिदशतायै tridaśatāyai
त्रिदशताभ्याम् tridaśatābhyām
त्रिदशताभ्यः tridaśatābhyaḥ
Ablative त्रिदशतायाः tridaśatāyāḥ
त्रिदशताभ्याम् tridaśatābhyām
त्रिदशताभ्यः tridaśatābhyaḥ
Genitive त्रिदशतायाः tridaśatāyāḥ
त्रिदशतयोः tridaśatayoḥ
त्रिदशतानाम् tridaśatānām
Locative त्रिदशतायाम् tridaśatāyām
त्रिदशतयोः tridaśatayoḥ
त्रिदशतासु tridaśatāsu