Sanskrit tools

Sanskrit declension


Declension of त्रिदशत्व tridaśatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदशत्वम् tridaśatvam
त्रिदशत्वे tridaśatve
त्रिदशत्वानि tridaśatvāni
Vocative त्रिदशत्व tridaśatva
त्रिदशत्वे tridaśatve
त्रिदशत्वानि tridaśatvāni
Accusative त्रिदशत्वम् tridaśatvam
त्रिदशत्वे tridaśatve
त्रिदशत्वानि tridaśatvāni
Instrumental त्रिदशत्वेन tridaśatvena
त्रिदशत्वाभ्याम् tridaśatvābhyām
त्रिदशत्वैः tridaśatvaiḥ
Dative त्रिदशत्वाय tridaśatvāya
त्रिदशत्वाभ्याम् tridaśatvābhyām
त्रिदशत्वेभ्यः tridaśatvebhyaḥ
Ablative त्रिदशत्वात् tridaśatvāt
त्रिदशत्वाभ्याम् tridaśatvābhyām
त्रिदशत्वेभ्यः tridaśatvebhyaḥ
Genitive त्रिदशत्वस्य tridaśatvasya
त्रिदशत्वयोः tridaśatvayoḥ
त्रिदशत्वानाम् tridaśatvānām
Locative त्रिदशत्वे tridaśatve
त्रिदशत्वयोः tridaśatvayoḥ
त्रिदशत्वेषु tridaśatveṣu