Sanskrit tools

Sanskrit declension


Declension of अक्षुण्णा akṣuṇṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षुण्णा akṣuṇṇā
अक्षुण्णे akṣuṇṇe
अक्षुण्णाः akṣuṇṇāḥ
Vocative अक्षुण्णे akṣuṇṇe
अक्षुण्णे akṣuṇṇe
अक्षुण्णाः akṣuṇṇāḥ
Accusative अक्षुण्णाम् akṣuṇṇām
अक्षुण्णे akṣuṇṇe
अक्षुण्णाः akṣuṇṇāḥ
Instrumental अक्षुण्णया akṣuṇṇayā
अक्षुण्णाभ्याम् akṣuṇṇābhyām
अक्षुण्णाभिः akṣuṇṇābhiḥ
Dative अक्षुण्णायै akṣuṇṇāyai
अक्षुण्णाभ्याम् akṣuṇṇābhyām
अक्षुण्णाभ्यः akṣuṇṇābhyaḥ
Ablative अक्षुण्णायाः akṣuṇṇāyāḥ
अक्षुण्णाभ्याम् akṣuṇṇābhyām
अक्षुण्णाभ्यः akṣuṇṇābhyaḥ
Genitive अक्षुण्णायाः akṣuṇṇāyāḥ
अक्षुण्णयोः akṣuṇṇayoḥ
अक्षुण्णानाम् akṣuṇṇānām
Locative अक्षुण्णायाम् akṣuṇṇāyām
अक्षुण्णयोः akṣuṇṇayoḥ
अक्षुण्णासु akṣuṇṇāsu