Sanskrit tools

Sanskrit declension


Declension of त्रिदशश्रेष्ठ tridaśaśreṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्रिदशश्रेष्ठः tridaśaśreṣṭhaḥ
त्रिदशश्रेष्ठौ tridaśaśreṣṭhau
त्रिदशश्रेष्ठाः tridaśaśreṣṭhāḥ
Vocative त्रिदशश्रेष्ठ tridaśaśreṣṭha
त्रिदशश्रेष्ठौ tridaśaśreṣṭhau
त्रिदशश्रेष्ठाः tridaśaśreṣṭhāḥ
Accusative त्रिदशश्रेष्ठम् tridaśaśreṣṭham
त्रिदशश्रेष्ठौ tridaśaśreṣṭhau
त्रिदशश्रेष्ठान् tridaśaśreṣṭhān
Instrumental त्रिदशश्रेष्ठेन tridaśaśreṣṭhena
त्रिदशश्रेष्ठाभ्याम् tridaśaśreṣṭhābhyām
त्रिदशश्रेष्ठैः tridaśaśreṣṭhaiḥ
Dative त्रिदशश्रेष्ठाय tridaśaśreṣṭhāya
त्रिदशश्रेष्ठाभ्याम् tridaśaśreṣṭhābhyām
त्रिदशश्रेष्ठेभ्यः tridaśaśreṣṭhebhyaḥ
Ablative त्रिदशश्रेष्ठात् tridaśaśreṣṭhāt
त्रिदशश्रेष्ठाभ्याम् tridaśaśreṣṭhābhyām
त्रिदशश्रेष्ठेभ्यः tridaśaśreṣṭhebhyaḥ
Genitive त्रिदशश्रेष्ठस्य tridaśaśreṣṭhasya
त्रिदशश्रेष्ठयोः tridaśaśreṣṭhayoḥ
त्रिदशश्रेष्ठानाम् tridaśaśreṣṭhānām
Locative त्रिदशश्रेष्ठे tridaśaśreṣṭhe
त्रिदशश्रेष्ठयोः tridaśaśreṣṭhayoḥ
त्रिदशश्रेष्ठेषु tridaśaśreṣṭheṣu